Search

Aditya Hridayam 1

  • Share this:

ADITYA HRIDAYAM

1. raama raama mahaa-baaho shrinu guhyam sanaatanam |
yena sarvaana-reen vatsa samare vijayish-yase ||


2. aaditya-hridayam punyam sarva-shatru-vinaashanam |
jaya-vaham japam nityam- akshayam paramam shivam ||

3. sarva-mangala-maangalyam sarva-paapa-pranaashanam |
chintaa-shoka-prashamanam- aayur-vardhana-muttamam ||

4. rashmi-mantam samud-yantam devaa-surana-maskritam |
pooja-yasva vivasvantam bhaaskaram bhuvaneshvaram ||

5. sarva-devaat-mako hyesha tejasvee rashmi-bhaavanaha |
esha devaa-suraganaan lokaan paati gabha-stibhihi ||

6. esha brahmaa cha vishnush-cha shivah skandah prajaapatihi |
mahendro dhanadah kaalo yamah somo hyapaam patihi ||

7. pitaro vasavah saadhyaa ashivinau maruto manuhu |
vaayur-vahnih prajaa-praana ritu-kartaa prabhaa-karaha ||

8. aadityah savitaa sooryah khagah pooshaa gabhastimaan |
suvarna-sadrisho bhaanur- hiranya-retaa divaakaraha ||

9. hari-dashvah sahasrara-chih sapta-saptir-mareechimaan |
timiron-mathanah shambhuhu tvashtaa mart-tanda amshumaan ||

10. hiranya-garbhah shishiraha- tapano bhaaskaro ravihi |
agni-garbho’diteh putrah shankhah shishira-naashanaha ||

11. vyoma-naatha-stamo-bhedee rigyajus-saama-paaragaha |
ghana-vrishti-rapaam mitro vindhya-veethee-plavan-gamaha ||

12. aatapee mandalee mrityuh pingalah sarva-taapanaha |
kavir-vishvo mahaa-tejaa raktah sarva-bhavod-bhavaha ||

13. nakshatra-grahataa-raanaam- adhipo vishva-bhaavanaha |
teja-saam-api tejasvee dvaada-shaat-man-namo’stute ||


14. namah poorvaaya giraye pashchi-maayaa-draye namaha |
jyotir-ganaanaam pataye dinaadhi-pataye namaha ||

15. jayaaya jaya-bhadraaya haryash-vaaya namo namaha |
namo namah sahasraam-sho aadityaaya namo namaha ||

16. nama ugraaya veeraaya saarangaaya namo namaha |
namah padma-prabodhaaya mart-tandaaya namo namaha ||

17. brahme-shaanaa-chyute-shaaya sooryaayaa-ditya-varchase |
bhaasvate sarva-bhakshaaya raudraaya vapushe namaha ||

18. tamogh-naaya himagh-naaya shatrugh-naayaa-mitaat-mane |
kritagh-nagh-naaya devaaya jyotishaam pataye namaha ||

19. tapta-chaamee-karaa-bhaaya vahnaye vishva-karmane |
nama-stamo’bhinigh-naaya ruchaye loka-saakshine

20. naashayat-yesha vai bhootam tadeva srijati prabhuhu |
paayat-yesha tapat-yesha varshat-yesha gabha-stibhihi ||

21. esha supteshu jaagartti bhooteshu parinish-thitaha |
esha evaagni-hotram cha phalam chaivaagni-hotrinaam ||

22. devaash-cha kratavash-chaiva kratoonaam phalameva cha |
yaani krityaani lokeshu sarva esha ravih prabhuhu ||

23. enamaa-patsu krich-chhreshu kaantaa-reshu bhayeshu cha |
keertayan purushah kashchin- naavasee-dati raaghava ||

24. poojaya-svaina-mekaagro deva-devam jagat-patim |
etat trigunitam japtvaa yuddheshu vijayishyasi ||

om shaantih shaantih shaantihi ||

更多關於梵唱
OmDurgaDevi@wordpress.com


Tags:

About author
梵唱就像生命一樣也許神秘 但是很直接 生命原來就充滿唱歌跳舞 梵唱媒介我們聽見自己 與生俱來的聲音 雖然是唱了些什麼 而其實是讓寂靜變得明顯 屬於你的寂靜 DURGA DEVI 陳瑜 一位瑜伽行者(Sannyasin),純淨直達心靈的梵唱,來自近乎瘋狂的練習(Sādhanā),直到梵咒(Mantra)成為一種意識狀態。長住瑜伽修道院(Āshram)忙碌而踏實,親身傳承瑜伽哲學與梵唱,為修道院不可或缺的瑜伽出家士。後順隨因緣轉任回台,才明白自身的任務在於建立橋樑、向不同群體翻譯曾親身經驗的真實;依時勢應變,持續嘗試引導參與者經驗真實智慧與瑜伽修行。修行就在吃飯睡覺玩耍的日常生活中、在每天每口呼吸每個念頭之中。瑜伽通達的狀態認真,但不需要嚴肅。時常浮誇地哈哈大笑,生活則充滿歌唱與舞蹈。瑜伽這條通往超脫(在這座像聖殿一般的身體裡當下自在)的道路,屬於所有人,需要親身實驗,找到它在生活中的實現方式。 https://omdurgadevi.wordpress.com/ Ever-immersed in Mantra Sādhanā (practice), gradually the mantra chanted becomes her state of being. Durga Devi’s voice has a transcendent quality to it that caresses the soul in an ever-expanding soundscape. As a sannyasin (renounciate: one who dedicated their life and energy to yoga or Self-evolution) she also embraces the mission/challenge of sharing ancient wisdom of yoga in practical ways that can be applied to modern daily life.
View all posts